1
1
hindipunjabiindian
कश्चित् कान्ताविरह-गुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तङ्गमित-महिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनया-स्नान-पुण्योदकेषु
स्निग्धच्छाया-तरुषु वसतिं रामगिर्याश्रमेषु ॥ १.१॥

तस्मिन्नद्रौ कतिचिदबला-विप्रयुक्तः स कामी
नीत्वा मासान् कनकवलय-भ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्ट-सानुं  (प्रशम)
वप्रक्रीडा-परिणतगज-प्रेक्षणीयं ददर्श ॥ १.२॥

तस्य स्थित्वा कथमपि पुरः कौतुकाधान-हेतोः
अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेष-प्रणयिनि जने किं पुनर्दूरसंस्थे ॥ १.३॥

प्रत्यासन्ने नभसि दयिता-जीवितालम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ १.४॥

धूमज्योतिः सलिलमरुतां संनिपातः क्व मेघः
संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रकृति-कृपणाश्चेतनाचेतनेषु ॥ १.५॥

जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ १.६॥

संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः
संदेशं मे हर धनपतिक्रोध-विश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यान-स्थितहर-शिरश्चन्द्रिका-धौतहर्म्या ॥ १.७॥